Śvānastavakāvyam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Śvānastavakāvyam

 

śrīmān purā gautamabodhisattvo

nātho'bhavat kukkhurajanmajānām|

svajñātivargaṁ maraṇān mumoca

so'dīdapac cābhayadānam agaram||1||

 

vaṁśe jātaḥ paramaguṇino bodhisattvasya tasya

cchāyāvan me sthitigatiśaye sāhacaryaṁ dadhānaḥ|

śvāno nāthe sadayahṛdayaḥ ślāghanīyaḥ kṛtajñair

jīvyād dīrghaṁ muditamanasā jantuvargaṁ prarakṣan||2||

 

āhvāya saumyavacasāśanapānadānād

yaṁ poṣati sma bhaṣakaṁ sutavatsalena|

duḥkhe sukhe ca sa samaprakṛtiḥ kṛtajñaḥ

svaṁ svāminaṁ na vijahāti kadā cid eva ||3||

 

paśyaṁś ca durbalajarāturam eṣa nāthaṁ

śokābhibhūta iva jṛmbhata eva bhūyaḥ|

bhuḥ-bhuḥ-svaro vipadi tena vidhīyamānas

tasya svabhartari kṛpāṁ prakaṭīkaroti||4||

 

śrāntasya tasya vikalendriyavṛddhabhartur

jijñāsur eva kuśalaṁ sa nirāmayaṁ ca|

pucchaṁ vikampayati jighrati pādayugmaṁ

kū-kū-svaraṁ carikarīti ca mandamandam||5||

 

parṇoṭajābhimukha eva nipatya rātrau

bhartāram eṣa parirakṣati sāvadhānam|

uttiṣṭhate bhramati kauti ca nirnimittaṁ

nityaṁ nivārayati duṣṭajanapraveśam||6||

 

saṁsarpate patipuro gamanāvadhāno

dūraṁ nunutsati vihiṁsakasattvasaṁgham|

paryeṣate parisaraṁ vyasanaṁ niroddhuṁ

siṁhasya pota iva garjati dīrghadīrgham||7||

 

supto'pi kāṣṭhamayajarjarite kuṭīre

nidrāsukhaṁ na labhate svapatiṁ prarakṣan|

yāvat prabhātasamayāc chayanaṁ parīto

bambhramyate ca vimanā niśi jāgarūkaḥ||8||

 

vyājaprasupta uṣasi prathamaṁ prabuddhas

tandrāṁ vihartum asakṛt sa vijṛmbhya kāyam|

ākṛṣya nāthakaṭisaktadukūlakoṭiṁ

vijñāpayet ku-ku-rutena niśāvasānam||9||

 

svāmī yadā natavapuḥ karasaktayaṣṭir

vātābhighātakadalīva vikampamānaḥ|

gāḍhaṁ skhalan pathi mudhā gamanaṁ vidhatte

śvā syāt tadānugamamitravaro'pi bandhuḥ||10||

 

ākasmikaṁ nipatitaṁ taṭinīpravāhe

nāthaṁ pragalbhaśunakaḥ sahasāvagāhya|

ākṛṣya taṁ kaṭinibaddhapaṭena tīraṁ

nītvā kadā cid akarot sukhitaṁ śrameṇa||11||

 

bhogīva kuṇḍalitakāyanipanna eṣa

jñātvā pater upagatiṁ rabhasotthitaḥ san|

ūrdhvaṁ namet punar adho nipatec ca nāthaṁ

śliṣṭvā vicumbati virauti ca bhaktipūrvam||12||

 

nāthaḥ sakṛt pathi padaskhalanād visaṁjñam

āvartamānanayanordhvamukhaṁ nipatya|

ammāmma-vācam aniśaṁ karuṇaṁ bruvāṇa

ūrdhvaṁ punaḥ punar adhaḥ parivartate sma||
13||

 

ekatra yaṣṭir aparatra ca tasya bhikṣā-

pātraṁ paratra kaṭibandhanamuktakanthā|

anyatra dhūlihataśīrṣapaṭaccaraṁ ca

dūraṁ sasarja paritaḥ pathi tatra tatra|| 14||

 

tasyopakartum adhunā svajano hitaiṣī

naivāgataḥ parahito manujo'pi kaś cit|

śvāno muhar muhar itas tata eva dehe

cocumbyate sma vicarann abhitaḥ svanātham||15||

 

tat kampamānapatideham asau parīto

vāvrajyate sma jhaṭiti śvasanārtavakṣāḥ|

kokūyate sma śirasā bahudhā śarīram

utkṣiptum eva kurute sma guruprayatnam||16||

 

anyopakāram atha so'bhimuke cicīṣur

dādhāvyate sma purato janasaṁnikarṣam|

unnamya kandharaśiraṁ hy avikampya pucchaṁ

rorūyate sma na hi kaś cana saṁlalakṣa||17||

 

tasmān nirvartya sahasaiva mukhena yaṣṭim

āhṛtya pāṇinikaṭe'rpitavān sa bhartuḥ|

bhartāpi tāṁ samabhigṛhya nitāntakṛcchrād

utthāya kukkuraśiro'sakṛd āmamarśa||18||

 

durgandhitāṁ kuṇakulasya nivāsabhūtāṁ

prakṣālituṁ na hi śaśāka cireṇa kanthām|

prāyo mayāpi bhavatā ca jugupsitāṁ tāṁ

bho mā cucumbiṣasi samprati sārameya||19||

 

kaupīnakhaṇḍam api  śirṣapaṭaṁ pragāḍham

ācchādya pātram api hastatale niveśya|

saṁvepamānacaraṇaṁ vinatordhvakāyam

āṭāṭyatādhvani punaḥ punar eṣa vṛddhaḥ||20||

 

bhikṣāṁ bubhukṣitajanaḥ sa gaveṣamāṇas

tasthau mahādhanavato bhavanāṅgaṇānte|

nirgaccha kiṁ cid api no'tra tadā nimīlya

sāvajñam eṣa dhaniko jagade saroṣam||21||

 

tasmān nirvartya dhaninaḥ paruṣaṁ niśamya

śokārditaḥ śunakam ity avadad daridraḥ|

mā sārameya bhavatād vimanāḥ kathaṁ cid

āḍhyo'pi ditsati na kiṁ cana matsarī- hā||22||

 

naivāsti saṁcitadhanaṁ bhavanaṁ ca vastuṁ

dāsopakārakajano jananī pitā vā|

kaupīnam eva vibhavo mama durgatasya

bandhuḥ sutaḥ parijanaś ca sakhā tvam eva||23||

 

sarvasvam asya hi lulopa paro nihīnaḥ

kārpaṇyam eva mama santakam adya jātam|

mitrāṇy amitrajanavad vimukhāny abhūvan

bhikṣākṛte pratidinaṁ hi tataś carāmi||24||

 

bhikṣāṭanādhigatanīrasam annajātaṁ

pīyuṣavad bhavati me kṣudhayārditasya|

sacchidrapātram api jīrṇakapālakhaṇḍaṁ

sarvasvam eva mama kukkura eva bandhuḥ||25||

 

ajñaḥ parair upakṛto'pi hiraṇyaratnaiś

cetaḥ pradūṣayati khādati puṣṭamāṁsam|

alpānnapānavidhinā puṣito bhavān hi

kauleyako bhavati satpuruṣaḥ kṛtajñaḥ||26||

 

duṣṭo'niśaṁ guṇagaṇair api sevyamāno

na syāt kadā cid api satpuruṣaḥ kathaṁ cit|

saṁvardhito'pi payasā praṇayena nityaṁ

sarpo na tṛpyati ca naiva bhavet kṛtajñaḥ||27||

 

jihvādvayaṁ bhavati jihmagatiṁ vidhatte

chidraṁ nirūpayati hanty upakāriṇaṁ ca|

māṁsaṁ bubhukṣati pipāsati śoṇitaṁ ca

hā- durjanasya bhujagasya ca ko viśeṣaḥ||28||

 

nīcā bhavanty abhimukhe priyabhaktamitrāṇy

ete parāṅmukhamahāripavo'kṛtajñāḥ|

duṣṭāvamānyaśaṭhadurjanamartyajātyā

bhoḥ śvan bhaved varatamā bhavato hi jātiḥ||29||

 

candro nihanti timiraṁ jagati prabhābhiḥ

sarvatra kundavipinaṁ vimalīkaroti|

tvaṁ me jahāsi hṛdi duḥkhatamaḥ prakṛtyā

prītipramodakumudaṁ vikacaṁ karoṣi||30||

 

mitrasvarūpaparapuṣṭabhujaḥ sakhāyo

ye vismaranty upakṛtiṁ hi yathā bhujaṅgāḥ|

jīvaṁ svakīyam api te vyasanaṁ nayanto

vandāravat taruṣu saṁparivarjanīyāḥ||31||

 

tṛṣṇābhibhūtamanasā vividhopacārair

vañcanti sajjanam asaccaritā varākāḥ|

vyājastutiṁ vidadhate madhurair vacobhir

garhanti te vimukhino vividhapralāpaiḥ||32||

 

abhiṣṭutaṁ satpuruṣair maṇīṣibhiḥ

kṛtopakāraṁ na karoti yo janaḥ|

manuṣyadharmāpagataḥ sa durjanaḥ

prayāty apāyaṁ nidhanād anantaram||33||

 

parānukampodakadhautacetasaḥ

prapitsavaḥ svargapadaṁ sukhāspadam|

titīrṣavo mṛtyujarābhavārṇavaṁ

kṛtopakāraṁ nitarāṁ prakurvate||34||

 

samastavidyāgamapāradarśibhiḥ

praśaṁsitāṁ nopakṛtiṁ karoti yaḥ|

piśācarūpo kṛpaṇo narādhamaḥ

sa varjaṇīyaḥ śamalasya piṇḍavat||35||

 

mitropadeśam adhigamya gato'bhivṛddhiṁ

yo vismaret kṛtaguṇaṁ guṇināṁ praśastam|

ātmambharir jaraśṛgālasamaḥ sa dīno

dagdhaśmaśānaśavavat parivarjanīyaḥ||36||

 

tadā sa siddhārthakumāragautamo

niṣedivān bodhitaror adhastale|

nihatya mārāribalaṁ samūlakaṁ

bubodha saṁbodhipadaṁ mahottamam||37||

 

tataḥ paraṁ saptadinaṁ munīśvaro

nimeṣamuktena viśuddhacakṣuṣā|

vilokayan bodhitaruṁ prapūjayann

adarśayal lokahitaṁ kṛtajñatām||38||

 

munipradiṣṭobhayavṛddhisādhanā

kṛtajñatā yasya bhaven na cetasi|

manuṣyarūpeṇa caran bhujaṅgamaḥ

sa varjanīyas tridivaṁ prapitsunā||39||

 

rogārdite nijapatau śayanīyapārśve

śvāno nihatya karuṇaṁ bhuvi pucchamūlam|

ūrdhvaṁ prasāritavapur hy animeṣacakṣuḥ

kū-kū-svaraṁ vitanute'bhimukhe niṣadya||40||

 

bho bhoḥ kṛtañasuta kukkura mā śuśoca

bhuktāmiṣaṁ na jaṭhare pariṇāmam eti|

kāsajvaro'pi vamathur varivarti me'dya

naivauṣadhaṁ parijano'pi cikitsako vā||41||

 

sakalāvayavaḥ prakampate

vapuṣaḥ śaktir abhāvatāṁ gatā|

varivarti rujāsthisandhiṣu

maraṇaṁ me nikaṭaṁ samāgatam||42||

 

niśiteṣuvivedhitā yathā

hṛdayāntar janitogravedanāḥ|

divi vā bhiṣajāṁ gaṇair api

na hi śakyāḥ śamituṁ kadā cana||43||

 

khananaṁ viṣasūcinā yathā

paripīḍā śirasi pravartate|

ghananiśvasitaṁ viśeṣato

varivarty antakamanyuvāyuvat||44||

 

asamāptavacaḥ sagadgadaṁ

bahir āgacchati mandam āsyataḥ|

kṣatadantamukhodare'dhunā

rasanā niṣkriyavat pravartate||45||

 

abhunā jarayā vimarditaṁ

śravaṇaṁ mudritam eva mṛtyunā|

kṣayapakṣagatendulīdhitis

amatām eti vilocanadvayam||46||

 

suta mā śucayārdito bhava

kṛtavedin bhuvi martyajanmiṣu|

apahāya bhavantam āśv ahaṁ

na cireṇāntakamandiraṁ bhaje||47||

 

bhavato guṇasaṁcayaḥ sadā

bhavatān martyajanasya darpaṇaḥ|

akṛtajñanarāṁś ca śikṣituṁ

bhavatāc chikṣakapuṁgavo bhavān||48||

 

tridaśe bhuvi vā kadā cana

na tu kiṁ cid dhruvam asti śāśvatam|

muninā jadagekabandhunā

viditā nirvṛtir eva susthirā||49||

 

'sattveṣv ahaṁ paramanīcapaśur bhavāmi'

mā mitra kukkura tathā vimanā bhava tvam|

ślāghyo bhavān bhavati sādhu kṛtopakāraṁ

hastastharatnam iva māṁ ca sadā rarakṣa||50||

 

dhīman kṛtajñaśunaka priyamitravarya

mā bhūt kadā cid api te manujeṣu janma|

nollaṅghya sadguṇagaṇaṁ tava vidyamānaṁ

jivyāt sukhena suciraṁ jagato hitāya|| 51||

 

tattvāvabuddhaśunakaḥ sapadi svabhartur

dādhāvyate sma savidhe bhiṣajo niketam|

leledhi tasya caraṇaṁ mukham īkṣamāṇaḥ

prāk pādayor nyapatad āśu viṣādapūrvam||52||

 

jajñe cikitsakavaro na hi kukkurasya

sūkṣmeṅgitaṁ sa ca na taṁ gaṇayāṁ babhūva|

śokābhibhūtaśunakaḥ sa punaḥ svanātham

āgamya deham asakṛt paritaś cucumba||53||

 

duḥsādhyarogavikalendriyanaṣṭabhāgyaḥ

prāṇān vihāya paralokam upāgataḥ saḥ|

bhartur viyogam asahiṣṇur aho- kṛtajñaḥ

śvāno vidīrya hṛdayaṁ ca tam anvagacchat||54||

 

duḥkhārṇave maraṇajātijarātaraṅge

jāto mayopacitakarmabalād bhave'smin|

mā bhūd asādhuṣa kadā cana janma martye

nirvāṇam eva bhavatād bhavato vimuktam||55||

 

davuldeṇagrāmajātajñāneśvarayatīśvaraḥ|













































































































































































































































































































































































































































































































































































śvānastava iti khyātaprabandhaṁ kṛtavān imam||